International Research Journal of Commerce , Arts and Science

 ( Online- ISSN 2319 - 9202 )     New DOI : 10.32804/CASIRJ

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 129    Submit Your Rating     Cite This   Download        Certificate

अर्थशास्त्राधारितं लोकप्रबन्धनम्‌

    1 Author(s):  PARSHANT

Vol -  5, Issue- 2 ,         Page(s) : 45 - 50  (2014 ) DOI : https://doi.org/10.32804/CASIRJ

Abstract

अखिलं भारतीयं शास्त्रजातं मानवेभ्य: सर्वविधोन्नतिमार्गानेवोपदिशति। तत्र वेदादारभ्य अद्य यावत्‌ सर्वत्रैव शास्त्रेषु न केवलं पारलौकिकसुखसमृद्ध्‌यर्थम्‌ उपाया: प्रकीर्तिता: अपितु लोकयात्रार्थमपि तत्र वर्णितं वर्त्तते। आध्यात्मिकग्रन्थेष्वपि लौकिकस्य सुखस्य वर्णनं वर्त्तते एव कुशलान्न प्रमदितव्यम्‌, भूत्यै न प्रमदितव्यम्‌ (तै.उप. अनुवाक: 11) कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समा: (ईशा. उप. मन्त्र 2) शरीरयात्रापि च ते न प्रसिद्ध्‌येदकर्मण: (गीता अ. 3 श्लोक 8) इत्यादीनां वचनानां तत्र प्रमाणत्वात्‌। भारतीयमनीषा मानवव्यक्तित्वस्य समग्रतामेव प्रस्तौति अत एव जीवनस्य परमोद्‌देश्यत्वेन चतुर्विधपुरुषार्था: धर्मार्थकाममोक्षाख्या: भारतीय शास्त्रेषु निगदिता:।

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details