International Research Journal of Commerce , Arts and Science

 ( Online- ISSN 2319 - 9202 )     New DOI : 10.32804/CASIRJ

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 151    Submit Your Rating     Cite This   Download        Certificate

सांख्ययोगदर्शनयो: जीवस्य स्वरूपम्‌

    1 Author(s):  VIRENDER KUMAR

Vol -  5, Issue- 4 ,         Page(s) : 172 - 176  (2014 ) DOI : https://doi.org/10.32804/CASIRJ

Abstract

साङ्‌ख्यदर्शने मुख्यतया तत्त्वद्वयं स्वीक्रियते पुरुषतत्त्वं प्रकृतितत्त्वश्च। तत्र पुरि=शरीरे शेते इति व्युत्पत्त्या पुरुषपदं जीवात्मबोधकम्‌। स च पुरुष: चेतन:। चैतन्यं तस्य स्वरूपम्‌। किञ्चासौ पुरुष: शुद्धबुद्धमुत्तस्वभाव: असङ्गश्च वर्तते। कथञ्चायं शुद्धबुद्धमुत्तस्वभाव: असङ्गश्चेति विषयेऽत्र किञ्चिद्‌ विचार्यते।

  1.   चैतन्यं पुरुषस्य स्वरूपम्... योगभाष्यम् 1/9
  2.   न नित्यशु(बु(मुत्तफस्वभावस्य तद्योगस्तद्योगादृते-साघ्ख्यसूत्राम् 1/29
  3.   असघõो{यं पुरुषः इति-साघ्ख्यसूत्राम् 1/15
  4.   तत्त्ववैशारदी 1/2 सूत्रो
  5.   योगवार्निकम् तत्रौव
  6.   तत्त्ववैशारदी-तत्रौव
  7.   योगवात्र्तिकम्-1/2 सूत्राभाष्ये
  8.   श्रीमद्भगवद्गीता 1/20
  9.   श्रीमद्भगवद्गीता 1/24

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details