International Research Journal of Commerce , Arts and Science

 ( Online- ISSN 2319 - 9202 )     New DOI : 10.32804/CASIRJ

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 317    Submit Your Rating     Cite This   Download        Certificate

आदित्यचारवशात् शुभाशुभम्

    1 Author(s):  VIPIN KUMAR JHA

Vol -  3, Issue- 1 ,         Page(s) : 197 - 198  (2012 ) DOI : https://doi.org/10.32804/CASIRJ

Abstract

“प्रत्यक्षं ज्योतिषं शास्त्रं चन्द्रार्कौ यत्र साक्षिणौ’ इति प्रसिद्धे वेदाङ्गे त्रिस्कन्धात्मकज्योतिषशास्त्रेस्मिन् संहितास्कन्धे स्थितेषु नैकेषु विषयेष्वन्यतमः भवति आदित्यचराध्यायः | ज्योतिष्शास्त्रस्य प्रत्यक्षत्वमपि अर्केणैव सिध्यते एवञ्च “राजा रवि शशिधरश्च बुधः कुमारः” इत्यादि वचोभिः सूर्यस्य प्राधान्यं विविक्तं सूरिभिः |

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details