International Research Journal of Commerce , Arts and Science

 ( Online- ISSN 2319 - 9202 )     New DOI : 10.32804/CASIRJ

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 224    Submit Your Rating     Cite This   Download        Certificate

कतिपय सोपसर्गक्रियापदानां व्याख्यानम्

    1 Author(s):  DR. INDER NARAYAN JHA

Vol -  4, Issue- 3 ,         Page(s) : 1033 - 1041  (2013 ) DOI : https://doi.org/10.32804/CASIRJ

Abstract

संसारेऽस्मिन् प्राचीनतमो ग्रन्थः ऋग्वेदस्तु संस्कृतभाषायां वरीवर्ति। संस्कृतं हि द्विविधं, लौकिकं वैदिक´्चेति। बाल्मीकिरामायणमहाभारतप्रभृतयो ग्रन्थाः लौकिक संस्कृते विद्यन्ते। उभय खलु नामाख्यातोपसर्गनिपातानां चतुर्विधषब्दानां गुम्फनं विद्यते। तत्रोपसर्गस्तु सर्वत्र नानार्थद्योतकत्वेन विवर्णितोऽस्ति। साम्प्रतं दरीदृष्यते यत् न केवलं संस्कृतभाषायामेवोपसर्गा सन्ति अपितु संसारस्य या या भाषास्तासु तासूपसर्गानां प्रयोग वहुविधेषु चार्थेषु विद्यन्ते। हिन्द्यामपि संस्कृतषब्दास्तत्रोपसर्गस्तु स्वाभाविकः। ‘प्रधान‘ ‘प्रकाष‘ ‘प्रकृति‘ इत्यादयः हिन्द्यां संस्कृते चोभयत्र प्रयोगः। उर्दूभाषायां यथा - अलमस्त, खुषनसीव, कमसिन इत्यादयः। आंग्लभाषायां यथा -

1. उपसर्गवर्गः - महादेवभट्टः - विजगापट्टनम्
2. निरुक्तम् - यास्काचार्य - पंजाब विष्वविद्यालय प्रकाषन
3. महाभाष्यम् - कैयट नागेषभट्ट कृत - चैखम्बा संस्कृतसंस्थानम् वाराणसी
4. व्याकरणशास्त्रेइतिहास - डाॅ. ब्रह्मानन्द त्रिपाठी -चैखम्बा संस्कृतसीरिज, वाराणसी
5. काषकृत्स्नधातुव्याख्यानम् - युधिष्ठिर मीमान्सकः - भारतीय प्राच्य विद्या प्रतिष्ठान
6. निपाताव्ययोपसर्गवृत्ति - तिलकः - तिरुपतिदेवस्थानप्रकाषनम्
7. ऋक्प्रातिषाख्यम् -        - वज्रवल्लभदासः, बनारस
8. निरुक्तम् - युधिष्ठिर मीमान्सकः -
9. व्याकरण शास्त्र का इतिहास - युधिष्ठिर मीमान्सकः - भारतीय प्राच्य विद्या

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details