International Research Journal of Commerce , Arts and Science

 ( Online- ISSN 2319 - 9202 )     New DOI : 10.32804/CASIRJ

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 83    Submit Your Rating     Cite This   Download        Certificate

पाणिनीय-व्याकरण शास्त्रीयसूत्राणां वर्गीकरणम्।

    1 Author(s):  LALIT PATHAK

Vol -  4, Issue- 2 ,         Page(s) : 657 - 664  (2013 ) DOI : https://doi.org/10.32804/CASIRJ

Abstract

याकरणं लौकिकान् वैदिकांष्च षब्दान् अनुषास्ति, अत एव पाणिनीय-व्याकरणस्य वैषिश्ट्यं सुतरां सिद्धयति। व्याकरणस्य आधारभूतानि माहेष्वरसूत्राणि सन्ति, यानि तु स्वयं महादेवेन ढक्कातः निःसारितानि, अतएव यथा- श्रुतिः परब्रह्मणः निःष्वासभूताऽस्ति तथैव ठक्कातः निःसृतानि माहेष्वरसूत्राणि। अत्रापि श्रुतिमूलकत्वं संगच्छते। माहेष्वरसूत्राधारितानि पाणिनीयसूत्राणि सन्ति, तानि सूत्राणि भगवता पाणिनिना महता प्रयत्नेन प्रणीतानि। अतस्तत्र एकोऽपि वर्णोऽनर्थको न प्रतिभाति, सूत्रस्य का चर्चा? माहेष्वरसूत्रस्य किं वा तदाधारितस्य व्याकरण वैषिश्ट्यं पत´्जलिः स्वयमेव उद्घोशयति- ‘‘प्रमाणभूत आचार्यो दर्भपवित्र-पाणिः षुचावकाषे प्राङ्मुख उपविष्य महता प्रयत्नेन सूत्राणि प्रणयति स्म।

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details