International Research Journal of Commerce , Arts and Science

 ( Online- ISSN 2319 - 9202 )     New DOI : 10.32804/CASIRJ

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 19    Submit Your Rating     Cite This   Download        Certificate

वैयाकरणों के अनुसार सकर्मक क्रिया और अकर्मक क्रिया का स्वरूप

    1 Author(s):  MEERA SHARMA

Vol -  4, Issue- 2 ,         Page(s) : 399 - 405  (2013 ) DOI : https://doi.org/10.32804/CASIRJ

Abstract

व्याकरणशास्त्र में क्रिया दो प्रकार की मानी जाती है–सकर्मक और अकर्मक। सामान्य रूप से किसी क्रिया में कर्ता के साथ जब कर्म होता है तो उसे सकर्मक क्रिया कहते हैं और जब कर्ता के साथ कर्म नहीं होता है तो उसे अकर्मक क्रिया कहते हैं। व्याकरणशास्त्र में क्रिया के सकर्मक अकर्मक स्वरूप पर लगभग सभी वैयाकरणों ने विचार किया है किन्तु प्रस्तुत शोध लेख में कौण्भट्ट, कैयट, नागेश आदि विद्वानों के विचारों को मुख्य रूप से प्रस्तुत किया गया है। महाभाष्य में धातु का अर्थ क्रिया माना जाता है।

order online

  1.   क्रियावचनो धातुः।दृमहाभाष्यए १ण्३ण्१
  2.   फलदृव्यापारयोर्धातुराश्रये तु तिङ् स्मृताः।दृवैयाकरणभूषण सारए कारिका 2ए धात्वर्थ निर्णयए पृ०14
  3.   अष्टाध्यायीए 3?4?69
  4.   अष्टाध्यायीए 1?3?26
  5.   फलव्यापारयोरेकनिष्ठतायामकर्मकः।
  6. धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः॥दृवैयाकरणभूषणसारए 13 कारिकाए धात्वर्थ निर्णयए पृ० 142
  7.   फलव्यापारयोरेकनिष्ठतायामकर्मकः।दृ वैयाकरणभूषणसारए 13 कारिकाए धात्वर्थ निर्णयए पृ० 142

  8.   एकनिष्ठतायाम्दृएकमात्रनिष्ठतायाम्ए भिन्नाधिकरणाऽवृत्तितायामिति यावत्। तेन गम्यादौ फलस्य कर्तृनिष्ठेत्वेऽपि नातिव्याप्तिः।दृवैयाकरणभूषणसारए धात्वर्थ निर्णयए पृ०142
  9.   अर्थास्तु कारकभेदाद् भिन्ना एवेत्यन्ये सकर्मका अन्य एवाकर्मका इति स्याद व्यपदेशः।दृमहाभाष्यप्रदीपए 1?4?52ए पृ० 40
  10.   फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम्।दृवैयाकरणभूषणसारए धात्वर्थ निर्णयए पृ० 14
  11.   सकर्मकत्वम् च फलव्यधिकरणव्यापारवाचकत्वम्। फलदृसमानाधिकरणव्यापारदृवाचकत्वम् अकर्मकत्वम्।दृवैयाकरणसिद्धान्तपरमलघुमञ्जूषाए धात्वर्थ निर्णयए पृ०148
  12.   वस्तुतस्तु शब्दशास्त्रीयकर्मसंज्ञकार्थातन्वय्यर्थकत्वं सकर्मकत्वम्। तदनन्वय्यर्थकत्वम् अकर्मकत्वम्।दृवैयाकरणसिद्धान्तपरमलघुमञ्जूषाए पृ०150
  13.   अन्वयश्च पृथग्बुद्धेन संसर्गरूपः।दृवैयाकरणसिद्धान्तपरमलघुमञ्जूषाए पृ०150
  14.   तेन जीवति इत्यादौ न दोषः। तत्र प्राणादि रूप कर्मणो धारणार्थ धात्वर्थात् पृथग् अबोधाद् इतिण्।दृवैयाकरणसिद्धान्तपरमलघुमञ्जूषाए पृ०150  
  15.   फलव्यापारयोरेकनिष्ठतायामकर्मकः।
  16. धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः॥दृवैयाकरणभूषणसारए 13 कारिकाए धात्वर्थ निर्णयए पृ० 142
  17.   वस्तुतस्तु शब्दशास्त्रीयकर्मसंज्ञकार्थातन्वय्यर्थकत्वं सकर्मकत्वम्। तदनन्वय्यर्थकत्वम् अकर्मकत्वम्।दृवैयाकरणसिद्धान्तपरमलघुमञ्जूषाए पृ०150
  18.   अष्टाध्यायीए 1?4?46
  19.   तेन अध्यासिता भूमयः इत्यादिसिद्धिः। अधिशीङ्स्थासाम् इत्यनेन भूमयः इत्याधारस्य कर्मत्वम्।दृवहीए पृ० १५० 
  20.   आत्मानमात्मना विभ्रदस्तीति व्यपदिश्यते।दृवाक्यपदीयए3?3?47
  21.   तेन स्वधारणानुकूलो व्यापारोऽत्रापि गम्यत इति भावः।दृवैयाकरणभूषणसारए धात्वर्थ निर्णयए पृ०142
  22.   ; पद्ध धात्वर्थेनोपसंग्रहात्ण्ण्अकर्मिका।दृ वाक्यपदीयए 3?7?88
  23. ;पपद्ध अन्तर्भावाच्च तेनासौ कर्मणा न सकर्मकः।दृवाक्यपदीयए 3?3?47
  24.   क्वचित्तु फलांशाभावाद् अकर्मकत्वम्। यथादृअस्ति आदौ केवलं सत्तादिरेवार्थः। फलांशस्य सूक्ष्मदृष्ट्याऽप्यप्रतीतेः।दृवैयाकरणसिद्धान्तपरमलघुमञ्जूषाए पृ०148
  25.   आत्मानं जानातिए इच्छति इत्यादौ च द्वावात्मानौ शरीरात्माऽन्तरात्मा च।दृवैयाकरणभूषणसारए धात्वर्थ निर्णयए पृ०145
  26.   द्वावात्मानौ शरीरात्माए अन्तरात्मा च। अन्तरात्मा तत्कर्म करोति येन शरीरात्मा सुखदुःखे अनुभवति ए शरीरात्मा तत्कर्म करोति येनान्तरात्मा सुखदुःखे अनुभवति।दृमहाभाष्यए 3?1?87
  27.   जानातेः विषयतया ज्ञानं फलम्। आत्ममनःसंयोगो व्यापारः। अत एव मनो जानाति इत्युपपद्यते।दृवैयाकरणसिद्धान्तपरमलघुमञ्जूषाए पृ०151
  28.   आत्मात्रान्तःकरणम्ए मनोऽपि तद्वृत्तिविशेषरूपम्।दृवैयाकरणसिद्धान्तपरमलघुमञ्जूषाए पृ०151 
  29.   आत्मा आत्मानं जानाति इत्यादौ अन्तःकरणावच्छिन्नः कर्ता शरीरावच्छिन्नं कर्म इतिण्ण्।दृवैयाकरणसिद्धान्तपरमलघुमञ्जूषाए पृ०151 
  30.   अष्टाध्यायीए2?1?24
  31.  वस्तुतस्तु शब्दशास्त्रीयकर्मसंज्ञकार्थातन्वय्यर्थकत्वं सकर्मकत्वम्। तदनन्वय्यर्थकत्वम् अकर्मकत्वम्।दृ वैयाकरणसिद्धान्तपरमलघुमञ्जूषाए पृ०150 
  32.   पतिः गमिवत् सकर्मकःए नरकं पतितः इत्यादि प्रयोगात्।दृवैयाकरणसिद्धान्तपरमलघुमञ्जूषाए पृ०157
  33.   विभागदृजन्यदृसंयोगमात्रदृपरत्वे अकर्मकः।दृवैयाकरणसिद्धान्तपरमलघुमञ्जूषाए पृ०157
  34.   वैयाकरणसिद्धान्तपरलघुमञ्जूषाए पृ०152

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details