International Research Journal of Commerce , Arts and Science

 ( Online- ISSN 2319 - 9202 )     New DOI : 10.32804/CASIRJ

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 85    Submit Your Rating     Cite This   Download        Certificate

वालमीकी रामायणे आदर्श नारी, उर्मिला

    1 Author(s):  DR. RAVINDRA KUMAR MISHRA

Vol -  10, Issue- 2 ,         Page(s) : 63 - 64  (2019 ) DOI : https://doi.org/10.32804/CASIRJ

Abstract

आदिकाव्यरामायणस्यानुश्शीलनेन विज्ञायते यत् तस्मिन्काले स्त्रीणां स्थानम् अतीव गौरवास्पद्म आसीत्। तस्मिन्काले स्त्री गृहिणी, गृहस्वामिनी, सहधर्मिणी इत्यसादिभिर्विशेषणैः संबोध्यतेस्म। रामायणे यद्यपि अनेकाणि प्रमुखस्त्रीपात्रेषु मध्ये लक्ष्मणस्य भार्या उर्मिलाऽपि विद्यते। यद्यपि उर्मिलायाश्चरित्रस्य त्यागस्य, तपस्यायाश्च वर्णनम् तस्यानुरूपं रामायणे न प्राप्यते। परन्तु लक्ष्मणस्य भार्या ममानुमतेन अतीव आदर्शपात्रं विद्यते।

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details